श्च्योतन्ती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
സംബോധന
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
ദ്വിതീയാ
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
തൃതീയാ
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
ചതുർഥീ
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
പഞ്ചമീ
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ഷഷ്ഠീ
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
സപ്തമീ
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
സംബോധന
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
ദ്വിതീയാ
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
തൃതീയാ
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
ചതുർഥീ
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
പഞ്ചമീ
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ഷഷ്ഠീ
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
സപ്തമീ
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु