श्च्योतन्ती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
સંબોધન
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
દ્વિતીયા
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
તૃતીયા
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
ચતુર્થી
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
પંચમી
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ષષ્ઠી
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
સપ્તમી
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
સંબોધન
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
દ્વિતીયા
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
તૃતીયા
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
ચતુર્થી
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
પંચમી
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ષષ્ઠી
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
સપ્તમી
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु