श्च्योतनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
സംബോധന
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
ദ്വിതീയാ
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
തൃതീയാ
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
ചതുർഥീ
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
പഞ്ചമീ
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
ഷഷ്ഠീ
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
സപ്തമീ
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
സംബോധന
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
ദ്വിതീയാ
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
തൃതീയാ
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
ചതുർഥീ
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
പഞ്ചമീ
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
ഷഷ്ഠീ
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
സപ്തമീ
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु


മറ്റുള്ളവ