श्च्युत શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्च्युतः
श्च्युतौ
श्च्युताः
સંબોધન
श्च्युत
श्च्युतौ
श्च्युताः
દ્વિતીયા
श्च्युतम्
श्च्युतौ
श्च्युतान्
તૃતીયા
श्च्युतेन
श्च्युताभ्याम्
श्च्युतैः
ચતુર્થી
श्च्युताय
श्च्युताभ्याम्
श्च्युतेभ्यः
પંચમી
श्च्युतात् / श्च्युताद्
श्च्युताभ्याम्
श्च्युतेभ्यः
ષષ્ઠી
श्च्युतस्य
श्च्युतयोः
श्च्युतानाम्
સપ્તમી
श्च्युते
श्च्युतयोः
श्च्युतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
श्च्युतः
श्च्युतौ
श्च्युताः
સંબોધન
श्च्युत
श्च्युतौ
श्च्युताः
દ્વિતીયા
श्च्युतम्
श्च्युतौ
श्च्युतान्
તૃતીયા
श्च्युतेन
श्च्युताभ्याम्
श्च्युतैः
ચતુર્થી
श्च्युताय
श्च्युताभ्याम्
श्च्युतेभ्यः
પંચમી
श्च्युतात् / श्च्युताद्
श्च्युताभ्याम्
श्च्युतेभ्यः
ષષ્ઠી
श्च्युतस्य
श्च्युतयोः
श्च्युतानाम्
સપ્તમી
श्च्युते
श्च्युतयोः
श्च्युतेषु


અન્ય