श्चोत्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
श्चोत्यः
श्चोत्यौ
श्चोत्याः
സംബോധന
श्चोत्य
श्चोत्यौ
श्चोत्याः
ദ്വിതീയാ
श्चोत्यम्
श्चोत्यौ
श्चोत्यान्
തൃതീയാ
श्चोत्येन
श्चोत्याभ्याम्
श्चोत्यैः
ചതുർഥീ
श्चोत्याय
श्चोत्याभ्याम्
श्चोत्येभ्यः
പഞ്ചമീ
श्चोत्यात् / श्चोत्याद्
श्चोत्याभ्याम्
श्चोत्येभ्यः
ഷഷ്ഠീ
श्चोत्यस्य
श्चोत्ययोः
श्चोत्यानाम्
സപ്തമീ
श्चोत्ये
श्चोत्ययोः
श्चोत्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
श्चोत्यः
श्चोत्यौ
श्चोत्याः
സംബോധന
श्चोत्य
श्चोत्यौ
श्चोत्याः
ദ്വിതീയാ
श्चोत्यम्
श्चोत्यौ
श्चोत्यान्
തൃതീയാ
श्चोत्येन
श्चोत्याभ्याम्
श्चोत्यैः
ചതുർഥീ
श्चोत्याय
श्चोत्याभ्याम्
श्चोत्येभ्यः
പഞ്ചമീ
श्चोत्यात् / श्चोत्याद्
श्चोत्याभ्याम्
श्चोत्येभ्यः
ഷഷ്ഠീ
श्चोत्यस्य
श्चोत्ययोः
श्चोत्यानाम्
സപ്തമീ
श्चोत्ये
श्चोत्ययोः
श्चोत्येषु


മറ്റുള്ളവ