श्चोत्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
श्चोत्यः
श्चोत्यौ
श्चोत्याः
সম্বোধন
श्चोत्य
श्चोत्यौ
श्चोत्याः
দ্বিতীয়া
श्चोत्यम्
श्चोत्यौ
श्चोत्यान्
তৃতীয়া
श्चोत्येन
श्चोत्याभ्याम्
श्चोत्यैः
চতুৰ্থী
श्चोत्याय
श्चोत्याभ्याम्
श्चोत्येभ्यः
পঞ্চমী
श्चोत्यात् / श्चोत्याद्
श्चोत्याभ्याम्
श्चोत्येभ्यः
ষষ্ঠী
श्चोत्यस्य
श्चोत्ययोः
श्चोत्यानाम्
সপ্তমী
श्चोत्ये
श्चोत्ययोः
श्चोत्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
श्चोत्यः
श्चोत्यौ
श्चोत्याः
সম্বোধন
श्चोत्य
श्चोत्यौ
श्चोत्याः
দ্বিতীয়া
श्चोत्यम्
श्चोत्यौ
श्चोत्यान्
তৃতীয়া
श्चोत्येन
श्चोत्याभ्याम्
श्चोत्यैः
চতুৰ্থী
श्चोत्याय
श्चोत्याभ्याम्
श्चोत्येभ्यः
পঞ্চমী
श्चोत्यात् / श्चोत्याद्
श्चोत्याभ्याम्
श्चोत्येभ्यः
ষষ্ঠী
श्चोत्यस्य
श्चोत्ययोः
श्चोत्यानाम्
সপ্তমী
श्चोत्ये
श्चोत्ययोः
श्चोत्येषु


অন্য