श्चोतितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्चोतितव्यः
श्चोतितव्यौ
श्चोतितव्याः
સંબોધન
श्चोतितव्य
श्चोतितव्यौ
श्चोतितव्याः
દ્વિતીયા
श्चोतितव्यम्
श्चोतितव्यौ
श्चोतितव्यान्
તૃતીયા
श्चोतितव्येन
श्चोतितव्याभ्याम्
श्चोतितव्यैः
ચતુર્થી
श्चोतितव्याय
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
પંચમી
श्चोतितव्यात् / श्चोतितव्याद्
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
ષષ્ઠી
श्चोतितव्यस्य
श्चोतितव्ययोः
श्चोतितव्यानाम्
સપ્તમી
श्चोतितव्ये
श्चोतितव्ययोः
श्चोतितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्चोतितव्यः
श्चोतितव्यौ
श्चोतितव्याः
સંબોધન
श्चोतितव्य
श्चोतितव्यौ
श्चोतितव्याः
દ્વિતીયા
श्चोतितव्यम्
श्चोतितव्यौ
श्चोतितव्यान्
તૃતીયા
श्चोतितव्येन
श्चोतितव्याभ्याम्
श्चोतितव्यैः
ચતુર્થી
श्चोतितव्याय
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
પંચમી
श्चोतितव्यात् / श्चोतितव्याद्
श्चोतितव्याभ्याम्
श्चोतितव्येभ्यः
ષષ્ઠી
श्चोतितव्यस्य
श्चोतितव्ययोः
श्चोतितव्यानाम्
સપ્તમી
श्चोतितव्ये
श्चोतितव्ययोः
श्चोतितव्येषु
અન્ય