श्चोतक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्चोतकः
श्चोतकौ
श्चोतकाः
સંબોધન
श्चोतक
श्चोतकौ
श्चोतकाः
દ્વિતીયા
श्चोतकम्
श्चोतकौ
श्चोतकान्
તૃતીયા
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
ચતુર્થી
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
પંચમી
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
ષષ્ઠી
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
સપ્તમી
श्चोतके
श्चोतकयोः
श्चोतकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्चोतकः
श्चोतकौ
श्चोतकाः
સંબોધન
श्चोतक
श्चोतकौ
श्चोतकाः
દ્વિતીયા
श्चोतकम्
श्चोतकौ
श्चोतकान्
તૃતીયા
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
ચતુર્થી
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
પંચમી
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
ષષ્ઠી
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
સપ્તમી
श्चोतके
श्चोतकयोः
श्चोतकेषु
અન્ય