श्चोतक শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
श्चोतकः
श्चोतकौ
श्चोतकाः
সম্বোধন
श्चोतक
श्चोतकौ
श्चोतकाः
দ্বিতীয়া
श्चोतकम्
श्चोतकौ
श्चोतकान्
তৃতীয়া
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
চতুৰ্থী
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
পঞ্চমী
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
ষষ্ঠী
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
সপ্তমী
श्चोतके
श्चोतकयोः
श्चोतकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
श्चोतकः
श्चोतकौ
श्चोतकाः
সম্বোধন
श्चोतक
श्चोतकौ
श्चोतकाः
দ্বিতীয়া
श्चोतकम्
श्चोतकौ
श्चोतकान्
তৃতীয়া
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
চতুৰ্থী
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
পঞ্চমী
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
ষষ্ঠী
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
সপ্তমী
श्चोतके
श्चोतकयोः
श्चोतकेषु


অন্য