श्चुत શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
श्चुतः
श्चुतौ
श्चुताः
સંબોધન
श्चुत
श्चुतौ
श्चुताः
દ્વિતીયા
श्चुतम्
श्चुतौ
श्चुतान्
તૃતીયા
श्चुतेन
श्चुताभ्याम्
श्चुतैः
ચતુર્થી
श्चुताय
श्चुताभ्याम्
श्चुतेभ्यः
પંચમી
श्चुतात् / श्चुताद्
श्चुताभ्याम्
श्चुतेभ्यः
ષષ્ઠી
श्चुतस्य
श्चुतयोः
श्चुतानाम्
સપ્તમી
श्चुते
श्चुतयोः
श्चुतेषु
એક.
દ્વિ
બહુ.
પ્રથમા
श्चुतः
श्चुतौ
श्चुताः
સંબોધન
श्चुत
श्चुतौ
श्चुताः
દ્વિતીયા
श्चुतम्
श्चुतौ
श्चुतान्
તૃતીયા
श्चुतेन
श्चुताभ्याम्
श्चुतैः
ચતુર્થી
श्चुताय
श्चुताभ्याम्
श्चुतेभ्यः
પંચમી
श्चुतात् / श्चुताद्
श्चुताभ्याम्
श्चुतेभ्यः
ષષ્ઠી
श्चुतस्य
श्चुतयोः
श्चुतानाम्
સપ્તમી
श्चुते
श्चुतयोः
श्चुतेषु
અન્ય