शौवावतानिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
સંબોધન
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
દ્વિતીયા
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
તૃતીયા
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
ચતુર્થી
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
પંચમી
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
ષષ્ઠી
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
સપ્તમી
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
સંબોધન
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
દ્વિતીયા
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
તૃતીયા
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
ચતુર્થી
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
પંચમી
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
ષષ્ઠી
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
સપ્તમી
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु


અન્ય