शौववहन ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शौववहनः
शौववहनौ
शौववहनाः
സംബോധന
शौववहन
शौववहनौ
शौववहनाः
ദ്വിതീയാ
शौववहनम्
शौववहनौ
शौववहनान्
തൃതീയാ
शौववहनेन
शौववहनाभ्याम्
शौववहनैः
ചതുർഥീ
शौववहनाय
शौववहनाभ्याम्
शौववहनेभ्यः
പഞ്ചമീ
शौववहनात् / शौववहनाद्
शौववहनाभ्याम्
शौववहनेभ्यः
ഷഷ്ഠീ
शौववहनस्य
शौववहनयोः
शौववहनानाम्
സപ്തമീ
शौववहने
शौववहनयोः
शौववहनेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शौववहनः
शौववहनौ
शौववहनाः
സംബോധന
शौववहन
शौववहनौ
शौववहनाः
ദ്വിതീയാ
शौववहनम्
शौववहनौ
शौववहनान्
തൃതീയാ
शौववहनेन
शौववहनाभ्याम्
शौववहनैः
ചതുർഥീ
शौववहनाय
शौववहनाभ्याम्
शौववहनेभ्यः
പഞ്ചമീ
शौववहनात् / शौववहनाद्
शौववहनाभ्याम्
शौववहनेभ्यः
ഷഷ്ഠീ
शौववहनस्य
शौववहनयोः
शौववहनानाम्
സപ്തമീ
शौववहने
शौववहनयोः
शौववहनेषु
മറ്റുള്ളവ