शौव શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौवः
शौवौ
शौवाः
સંબોધન
शौव
शौवौ
शौवाः
દ્વિતીયા
शौवम्
शौवौ
शौवान्
તૃતીયા
शौवेन
शौवाभ्याम्
शौवैः
ચતુર્થી
शौवाय
शौवाभ्याम्
शौवेभ्यः
પંચમી
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
ષષ્ઠી
शौवस्य
शौवयोः
शौवानाम्
સપ્તમી
शौवे
शौवयोः
शौवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शौवः
शौवौ
शौवाः
સંબોધન
शौव
शौवौ
शौवाः
દ્વિતીયા
शौवम्
शौवौ
शौवान्
તૃતીયા
शौवेन
शौवाभ्याम्
शौवैः
ચતુર્થી
शौवाय
शौवाभ्याम्
शौवेभ्यः
પંચમી
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
ષષ્ઠી
शौवस्य
शौवयोः
शौवानाम्
સપ્તમી
शौवे
शौवयोः
शौवेषु


અન્ય