शौर्पणाय्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौर्पणाय्यः
शौर्पणाय्यौ
शौर्पणाय्याः
સંબોધન
शौर्पणाय्य
शौर्पणाय्यौ
शौर्पणाय्याः
દ્વિતીયા
शौर्पणाय्यम्
शौर्पणाय्यौ
शौर्पणाय्यान्
તૃતીયા
शौर्पणाय्येन
शौर्पणाय्याभ्याम्
शौर्पणाय्यैः
ચતુર્થી
शौर्पणाय्याय
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
પંચમી
शौर्पणाय्यात् / शौर्पणाय्याद्
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
ષષ્ઠી
शौर्पणाय्यस्य
शौर्पणाय्ययोः
शौर्पणाय्यानाम्
સપ્તમી
शौर्पणाय्ये
शौर्पणाय्ययोः
शौर्पणाय्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शौर्पणाय्यः
शौर्पणाय्यौ
शौर्पणाय्याः
સંબોધન
शौर्पणाय्य
शौर्पणाय्यौ
शौर्पणाय्याः
દ્વિતીયા
शौर्पणाय्यम्
शौर्पणाय्यौ
शौर्पणाय्यान्
તૃતીયા
शौर्पणाय्येन
शौर्पणाय्याभ्याम्
शौर्पणाय्यैः
ચતુર્થી
शौर्पणाय्याय
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
પંચમી
शौर्पणाय्यात् / शौर्पणाय्याद्
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
ષષ્ઠી
शौर्पणाय्यस्य
शौर्पणाय्ययोः
शौर्पणाय्यानाम्
સપ્તમી
शौर्पणाय्ये
शौर्पणाय्ययोः
शौर्पणाय्येषु