शौटितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शौटितव्यः
शौटितव्यौ
शौटितव्याः
സംബോധന
शौटितव्य
शौटितव्यौ
शौटितव्याः
ദ്വിതീയാ
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
തൃതീയാ
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
ചതുർഥീ
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
പഞ്ചമീ
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
ഷഷ്ഠീ
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
സപ്തമീ
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शौटितव्यः
शौटितव्यौ
शौटितव्याः
സംബോധന
शौटितव्य
शौटितव्यौ
शौटितव्याः
ദ്വിതീയാ
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
തൃതീയാ
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
ചതുർഥീ
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
പഞ്ചമീ
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
ഷഷ്ഠീ
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
സപ്തമീ
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु


മറ്റുള്ളവ