शौटनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौटनीयः
शौटनीयौ
शौटनीयाः
સંબોધન
शौटनीय
शौटनीयौ
शौटनीयाः
દ્વિતીયા
शौटनीयम्
शौटनीयौ
शौटनीयान्
તૃતીયા
शौटनीयेन
शौटनीयाभ्याम्
शौटनीयैः
ચતુર્થી
शौटनीयाय
शौटनीयाभ्याम्
शौटनीयेभ्यः
પંચમી
शौटनीयात् / शौटनीयाद्
शौटनीयाभ्याम्
शौटनीयेभ्यः
ષષ્ઠી
शौटनीयस्य
शौटनीययोः
शौटनीयानाम्
સપ્તમી
शौटनीये
शौटनीययोः
शौटनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शौटनीयः
शौटनीयौ
शौटनीयाः
સંબોધન
शौटनीय
शौटनीयौ
शौटनीयाः
દ્વિતીયા
शौटनीयम्
शौटनीयौ
शौटनीयान्
તૃતીયા
शौटनीयेन
शौटनीयाभ्याम्
शौटनीयैः
ચતુર્થી
शौटनीयाय
शौटनीयाभ्याम्
शौटनीयेभ्यः
પંચમી
शौटनीयात् / शौटनीयाद्
शौटनीयाभ्याम्
शौटनीयेभ्यः
ષષ્ઠી
शौटनीयस्य
शौटनीययोः
शौटनीयानाम्
સપ્તમી
शौटनीये
शौटनीययोः
शौटनीयेषु


અન્ય