शौटक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शौटकः
शौटकौ
शौटकाः
സംബോധന
शौटक
शौटकौ
शौटकाः
ദ്വിതീയാ
शौटकम्
शौटकौ
शौटकान्
തൃതീയാ
शौटकेन
शौटकाभ्याम्
शौटकैः
ചതുർഥീ
शौटकाय
शौटकाभ्याम्
शौटकेभ्यः
പഞ്ചമീ
शौटकात् / शौटकाद्
शौटकाभ्याम्
शौटकेभ्यः
ഷഷ്ഠീ
शौटकस्य
शौटकयोः
शौटकानाम्
സപ്തമീ
शौटके
शौटकयोः
शौटकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शौटकः
शौटकौ
शौटकाः
സംബോധന
शौटक
शौटकौ
शौटकाः
ദ്വിതീയാ
शौटकम्
शौटकौ
शौटकान्
തൃതീയാ
शौटकेन
शौटकाभ्याम्
शौटकैः
ചതുർഥീ
शौटकाय
शौटकाभ्याम्
शौटकेभ्यः
പഞ്ചമീ
शौटकात् / शौटकाद्
शौटकाभ्याम्
शौटकेभ्यः
ഷഷ്ഠീ
शौटकस्य
शौटकयोः
शौटकानाम्
സപ്തമീ
शौटके
शौटकयोः
शौटकेषु
മറ്റുള്ളവ