शौचिकर्णिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
સંબોધન
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
દ્વિતીયા
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
તૃતીયા
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
ચતુર્થી
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
પંચમી
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ષષ્ઠી
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
સપ્તમી
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
સંબોધન
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
દ્વિતીયા
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
તૃતીયા
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
ચતુર્થી
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
પંચમી
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ષષ્ઠી
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
સપ્તમી
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
અન્ય