शौचिकर्णिक শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
সম্বোধন
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
দ্বিতীয়া
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
তৃতীয়া
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
চতুৰ্থী
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
পঞ্চমী
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ষষ্ঠী
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
সপ্তমী
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
সম্বোধন
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
দ্বিতীয়া
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
তৃতীয়া
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
চতুৰ্থী
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
পঞ্চমী
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
ষষ্ঠী
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
সপ্তমী
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
অন্য