शौच શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौचः
शौचौ
शौचाः
સંબોધન
शौच
शौचौ
शौचाः
દ્વિતીયા
शौचम्
शौचौ
शौचान्
તૃતીયા
शौचेन
शौचाभ्याम्
शौचैः
ચતુર્થી
शौचाय
शौचाभ्याम्
शौचेभ्यः
પંચમી
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
ષષ્ઠી
शौचस्य
शौचयोः
शौचानाम्
સપ્તમી
शौचे
शौचयोः
शौचेषु
એક.
દ્વિ
બહુ.
પ્રથમા
शौचः
शौचौ
शौचाः
સંબોધન
शौच
शौचौ
शौचाः
દ્વિતીયા
शौचम्
शौचौ
शौचान्
તૃતીયા
शौचेन
शौचाभ्याम्
शौचैः
ચતુર્થી
शौचाय
शौचाभ्याम्
शौचेभ्यः
પંચમી
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
ષષ્ઠી
शौचस्य
शौचयोः
शौचानाम्
સપ્તમી
शौचे
शौचयोः
शौचेषु
અન્ય