शौङ्ग શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौङ्गः
शौङ्गौ
शौङ्गाः
સંબોધન
शौङ्ग
शौङ्गौ
शौङ्गाः
દ્વિતીયા
शौङ्गम्
शौङ्गौ
शौङ्गान्
તૃતીયા
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
ચતુર્થી
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
પંચમી
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
ષષ્ઠી
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
સપ્તમી
शौङ्गे
शौङ्गयोः
शौङ्गेषु
એક.
દ્વિ
બહુ.
પ્રથમા
शौङ्गः
शौङ्गौ
शौङ्गाः
સંબોધન
शौङ्ग
शौङ्गौ
शौङ्गाः
દ્વિતીયા
शौङ्गम्
शौङ्गौ
शौङ्गान्
તૃતીયા
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
ચતુર્થી
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
પંચમી
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
ષષ્ઠી
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
સપ્તમી
शौङ्गे
शौङ्गयोः
शौङ्गेषु