शौक्ल શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौक्लः
शौक्लौ
शौक्लाः
સંબોધન
शौक्ल
शौक्लौ
शौक्लाः
દ્વિતીયા
शौक्लम्
शौक्लौ
शौक्लान्
તૃતીયા
शौक्लेन
शौक्लाभ्याम्
शौक्लैः
ચતુર્થી
शौक्लाय
शौक्लाभ्याम्
शौक्लेभ्यः
પંચમી
शौक्लात् / शौक्लाद्
शौक्लाभ्याम्
शौक्लेभ्यः
ષષ્ઠી
शौक्लस्य
शौक्लयोः
शौक्लानाम्
સપ્તમી
शौक्ले
शौक्लयोः
शौक्लेषु
એક.
દ્વિ
બહુ.
પ્રથમા
शौक्लः
शौक्लौ
शौक्लाः
સંબોધન
शौक्ल
शौक्लौ
शौक्लाः
દ્વિતીયા
शौक्लम्
शौक्लौ
शौक्लान्
તૃતીયા
शौक्लेन
शौक्लाभ्याम्
शौक्लैः
ચતુર્થી
शौक्लाय
शौक्लाभ्याम्
शौक्लेभ्यः
પંચમી
शौक्लात् / शौक्लाद्
शौक्लाभ्याम्
शौक्लेभ्यः
ષષ્ઠી
शौक्लस्य
शौक्लयोः
शौक्लानाम्
સપ્તમી
शौक्ले
शौक्लयोः
शौक्लेषु
અન્ય