शौकेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शौकेयः
शौकेयौ
शौकेयाः
સંબોધન
शौकेय
शौकेयौ
शौकेयाः
દ્વિતીયા
शौकेयम्
शौकेयौ
शौकेयान्
તૃતીયા
शौकेयेन
शौकेयाभ्याम्
शौकेयैः
ચતુર્થી
शौकेयाय
शौकेयाभ्याम्
शौकेयेभ्यः
પંચમી
शौकेयात् / शौकेयाद्
शौकेयाभ्याम्
शौकेयेभ्यः
ષષ્ઠી
शौकेयस्य
शौकेययोः
शौकेयानाम्
સપ્તમી
शौकेये
शौकेययोः
शौकेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शौकेयः
शौकेयौ
शौकेयाः
સંબોધન
शौकेय
शौकेयौ
शौकेयाः
દ્વિતીયા
शौकेयम्
शौकेयौ
शौकेयान्
તૃતીયા
शौकेयेन
शौकेयाभ्याम्
शौकेयैः
ચતુર્થી
शौकेयाय
शौकेयाभ्याम्
शौकेयेभ्यः
પંચમી
शौकेयात् / शौकेयाद्
शौकेयाभ्याम्
शौकेयेभ्यः
ષષ્ઠી
शौकेयस्य
शौकेययोः
शौकेयानाम्
સપ્તમી
शौकेये
शौकेययोः
शौकेयेषु