शोष्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शोष्यः
शोष्यौ
शोष्याः
സംബോധന
शोष्य
शोष्यौ
शोष्याः
ദ്വിതീയാ
शोष्यम्
शोष्यौ
शोष्यान्
തൃതീയാ
शोष्येण
शोष्याभ्याम्
शोष्यैः
ചതുർഥീ
शोष्याय
शोष्याभ्याम्
शोष्येभ्यः
പഞ്ചമീ
शोष्यात् / शोष्याद्
शोष्याभ्याम्
शोष्येभ्यः
ഷഷ്ഠീ
शोष्यस्य
शोष्ययोः
शोष्याणाम्
സപ്തമീ
शोष्ये
शोष्ययोः
शोष्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शोष्यः
शोष्यौ
शोष्याः
സംബോധന
शोष्य
शोष्यौ
शोष्याः
ദ്വിതീയാ
शोष्यम्
शोष्यौ
शोष्यान्
തൃതീയാ
शोष्येण
शोष्याभ्याम्
शोष्यैः
ചതുർഥീ
शोष्याय
शोष्याभ्याम्
शोष्येभ्यः
പഞ്ചമീ
शोष्यात् / शोष्याद्
शोष्याभ्याम्
शोष्येभ्यः
ഷഷ്ഠീ
शोष्यस्य
शोष्ययोः
शोष्याणाम्
സപ്തമീ
शोष्ये
शोष्ययोः
शोष्येषु
മറ്റുള്ളവ