शोभ्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शोभ्यः
शोभ्यौ
शोभ्याः
സംബോധന
शोभ्य
शोभ्यौ
शोभ्याः
ദ്വിതീയാ
शोभ्यम्
शोभ्यौ
शोभ्यान्
തൃതീയാ
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
ചതുർഥീ
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
പഞ്ചമീ
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
ഷഷ്ഠീ
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
സപ്തമീ
शोभ्ये
शोभ्ययोः
शोभ्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शोभ्यः
शोभ्यौ
शोभ्याः
സംബോധന
शोभ्य
शोभ्यौ
शोभ्याः
ദ്വിതീയാ
शोभ्यम्
शोभ्यौ
शोभ्यान्
തൃതീയാ
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
ചതുർഥീ
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
പഞ്ചമീ
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
ഷഷ്ഠീ
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
സപ്തമീ
शोभ्ये
शोभ्ययोः
शोभ्येषु


മറ്റുള്ളവ