शोभमान શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोभमानम्
शोभमाने
शोभमानानि
સંબોધન
शोभमान
शोभमाने
शोभमानानि
દ્વિતીયા
शोभमानम्
शोभमाने
शोभमानानि
તૃતીયા
शोभमानेन
शोभमानाभ्याम्
शोभमानैः
ચતુર્થી
शोभमानाय
शोभमानाभ्याम्
शोभमानेभ्यः
પંચમી
शोभमानात् / शोभमानाद्
शोभमानाभ्याम्
शोभमानेभ्यः
ષષ્ઠી
शोभमानस्य
शोभमानयोः
शोभमानानाम्
સપ્તમી
शोभमाने
शोभमानयोः
शोभमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शोभमानम्
शोभमाने
शोभमानानि
સંબોધન
शोभमान
शोभमाने
शोभमानानि
દ્વિતીયા
शोभमानम्
शोभमाने
शोभमानानि
તૃતીયા
शोभमानेन
शोभमानाभ्याम्
शोभमानैः
ચતુર્થી
शोभमानाय
शोभमानाभ्याम्
शोभमानेभ्यः
પંચમી
शोभमानात् / शोभमानाद्
शोभमानाभ्याम्
शोभमानेभ्यः
ષષ્ઠી
शोभमानस्य
शोभमानयोः
शोभमानानाम्
સપ્તમી
शोभमाने
शोभमानयोः
शोभमानेषु


અન્ય