शोभनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोभनीयः
शोभनीयौ
शोभनीयाः
સંબોધન
शोभनीय
शोभनीयौ
शोभनीयाः
દ્વિતીયા
शोभनीयम्
शोभनीयौ
शोभनीयान्
તૃતીયા
शोभनीयेन
शोभनीयाभ्याम्
शोभनीयैः
ચતુર્થી
शोभनीयाय
शोभनीयाभ्याम्
शोभनीयेभ्यः
પંચમી
शोभनीयात् / शोभनीयाद्
शोभनीयाभ्याम्
शोभनीयेभ्यः
ષષ્ઠી
शोभनीयस्य
शोभनीययोः
शोभनीयानाम्
સપ્તમી
शोभनीये
शोभनीययोः
शोभनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शोभनीयः
शोभनीयौ
शोभनीयाः
સંબોધન
शोभनीय
शोभनीयौ
शोभनीयाः
દ્વિતીયા
शोभनीयम्
शोभनीयौ
शोभनीयान्
તૃતીયા
शोभनीयेन
शोभनीयाभ्याम्
शोभनीयैः
ચતુર્થી
शोभनीयाय
शोभनीयाभ्याम्
शोभनीयेभ्यः
પંચમી
शोभनीयात् / शोभनीयाद्
शोभनीयाभ्याम्
शोभनीयेभ्यः
ષષ્ઠી
शोभनीयस्य
शोभनीययोः
शोभनीयानाम्
સપ્તમી
शोभनीये
शोभनीययोः
शोभनीयेषु


અન્ય