शोभ શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोभः
शोभौ
शोभाः
સંબોધન
शोभ
शोभौ
शोभाः
દ્વિતીયા
शोभम्
शोभौ
शोभान्
તૃતીયા
शोभेन
शोभाभ्याम्
शोभैः
ચતુર્થી
शोभाय
शोभाभ्याम्
शोभेभ्यः
પંચમી
शोभात् / शोभाद्
शोभाभ्याम्
शोभेभ्यः
ષષ્ઠી
शोभस्य
शोभयोः
शोभानाम्
સપ્તમી
शोभे
शोभयोः
शोभेषु
એક.
દ્વિ
બહુ.
પ્રથમા
शोभः
शोभौ
शोभाः
સંબોધન
शोभ
शोभौ
शोभाः
દ્વિતીયા
शोभम्
शोभौ
शोभान्
તૃતીયા
शोभेन
शोभाभ्याम्
शोभैः
ચતુર્થી
शोभाय
शोभाभ्याम्
शोभेभ्यः
પંચમી
शोभात् / शोभाद्
शोभाभ्याम्
शोभेभ्यः
ષષ્ઠી
शोभस्य
शोभयोः
शोभानाम्
સપ્તમી
शोभे
शोभयोः
शोभेषु
અન્ય