शोन्या શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोन्या
शोन्ये
शोन्याः
સંબોધન
शोन्ये
शोन्ये
शोन्याः
દ્વિતીયા
शोन्याम्
शोन्ये
शोन्याः
તૃતીયા
शोन्यया
शोन्याभ्याम्
शोन्याभिः
ચતુર્થી
शोन्यायै
शोन्याभ्याम्
शोन्याभ्यः
પંચમી
शोन्यायाः
शोन्याभ्याम्
शोन्याभ्यः
ષષ્ઠી
शोन्यायाः
शोन्ययोः
शोन्यानाम्
સપ્તમી
शोन्यायाम्
शोन्ययोः
शोन्यासु
એક.
દ્વિ
બહુ.
પ્રથમા
शोन्या
शोन्ये
शोन्याः
સંબોધન
शोन्ये
शोन्ये
शोन्याः
દ્વિતીયા
शोन्याम्
शोन्ये
शोन्याः
તૃતીયા
शोन्यया
शोन्याभ्याम्
शोन्याभिः
ચતુર્થી
शोन्यायै
शोन्याभ्याम्
शोन्याभ्यः
પંચમી
शोन्यायाः
शोन्याभ्याम्
शोन्याभ्यः
ષષ્ઠી
शोन्यायाः
शोन्ययोः
शोन्यानाम्
સપ્તમી
शोन्यायाम्
शोन्ययोः
शोन्यासु
અન્ય