शोन्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोन्यः
शोन्यौ
शोन्याः
સંબોધન
शोन्य
शोन्यौ
शोन्याः
દ્વિતીયા
शोन्यम्
शोन्यौ
शोन्यान्
તૃતીયા
शोन्येन
शोन्याभ्याम्
शोन्यैः
ચતુર્થી
शोन्याय
शोन्याभ्याम्
शोन्येभ्यः
પંચમી
शोन्यात् / शोन्याद्
शोन्याभ्याम्
शोन्येभ्यः
ષષ્ઠી
शोन्यस्य
शोन्ययोः
शोन्यानाम्
સપ્તમી
शोन्ये
शोन्ययोः
शोन्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शोन्यः
शोन्यौ
शोन्याः
સંબોધન
शोन्य
शोन्यौ
शोन्याः
દ્વિતીયા
शोन्यम्
शोन्यौ
शोन्यान्
તૃતીયા
शोन्येन
शोन्याभ्याम्
शोन्यैः
ચતુર્થી
शोन्याय
शोन्याभ्याम्
शोन्येभ्यः
પંચમી
शोन्यात् / शोन्याद्
शोन्याभ्याम्
शोन्येभ्यः
ષષ્ઠી
शोन्यस्य
शोन्ययोः
शोन्यानाम्
સપ્તમી
शोन्ये
शोन्ययोः
शोन्येषु


અન્ય