शोननीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोननीयः
शोननीयौ
शोननीयाः
સંબોધન
शोननीय
शोननीयौ
शोननीयाः
દ્વિતીયા
शोननीयम्
शोननीयौ
शोननीयान्
તૃતીયા
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
ચતુર્થી
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
પંચમી
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
ષષ્ઠી
शोननीयस्य
शोननीययोः
शोननीयानाम्
સપ્તમી
शोननीये
शोननीययोः
शोननीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
शोननीयः
शोननीयौ
शोननीयाः
સંબોધન
शोननीय
शोननीयौ
शोननीयाः
દ્વિતીયા
शोननीयम्
शोननीयौ
शोननीयान्
તૃતીયા
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
ચતુર્થી
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
પંચમી
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
ષષ્ઠી
शोननीयस्य
शोननीययोः
शोननीयानाम्
સપ્તમી
शोननीये
शोननीययोः
शोननीयेषु
અન્ય