शोनक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शोनकः
शोनकौ
शोनकाः
സംബോധന
शोनक
शोनकौ
शोनकाः
ദ്വിതീയാ
शोनकम्
शोनकौ
शोनकान्
തൃതീയാ
शोनकेन
शोनकाभ्याम्
शोनकैः
ചതുർഥീ
शोनकाय
शोनकाभ्याम्
शोनकेभ्यः
പഞ്ചമീ
शोनकात् / शोनकाद्
शोनकाभ्याम्
शोनकेभ्यः
ഷഷ്ഠീ
शोनकस्य
शोनकयोः
शोनकानाम्
സപ്തമീ
शोनके
शोनकयोः
शोनकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शोनकः
शोनकौ
शोनकाः
സംബോധന
शोनक
शोनकौ
शोनकाः
ദ്വിതീയാ
शोनकम्
शोनकौ
शोनकान्
തൃതീയാ
शोनकेन
शोनकाभ्याम्
शोनकैः
ചതുർഥീ
शोनकाय
शोनकाभ्याम्
शोनकेभ्यः
പഞ്ചമീ
शोनकात् / शोनकाद्
शोनकाभ्याम्
शोनकेभ्यः
ഷഷ്ഠീ
शोनकस्य
शोनकयोः
शोनकानाम्
സപ്തമീ
शोनके
शोनकयोः
शोनकेषु
മറ്റുള്ളവ