शोध શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोधः
शोधौ
शोधाः
સંબોધન
शोध
शोधौ
शोधाः
દ્વિતીયા
शोधम्
शोधौ
शोधान्
તૃતીયા
शोधेन
शोधाभ्याम्
शोधैः
ચતુર્થી
शोधाय
शोधाभ्याम्
शोधेभ्यः
પંચમી
शोधात् / शोधाद्
शोधाभ्याम्
शोधेभ्यः
ષષ્ઠી
शोधस्य
शोधयोः
शोधानाम्
સપ્તમી
शोधे
शोधयोः
शोधेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शोधः
शोधौ
शोधाः
સંબોધન
शोध
शोधौ
शोधाः
દ્વિતીયા
शोधम्
शोधौ
शोधान्
તૃતીયા
शोधेन
शोधाभ्याम्
शोधैः
ચતુર્થી
शोधाय
शोधाभ्याम्
शोधेभ्यः
પંચમી
शोधात् / शोधाद्
शोधाभ्याम्
शोधेभ्यः
ષષ્ઠી
शोधस्य
शोधयोः
शोधानाम्
સપ્તમી
शोधे
शोधयोः
शोधेषु