शोणनीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शोणनीयः
शोणनीयौ
शोणनीयाः
സംബോധന
शोणनीय
शोणनीयौ
शोणनीयाः
ദ്വിതീയാ
शोणनीयम्
शोणनीयौ
शोणनीयान्
തൃതീയാ
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
ചതുർഥീ
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
പഞ്ചമീ
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
ഷഷ്ഠീ
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
സപ്തമീ
शोणनीये
शोणनीययोः
शोणनीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शोणनीयः
शोणनीयौ
शोणनीयाः
സംബോധന
शोणनीय
शोणनीयौ
शोणनीयाः
ദ്വിതീയാ
शोणनीयम्
शोणनीयौ
शोणनीयान्
തൃതീയാ
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
ചതുർഥീ
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
പഞ്ചമീ
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
ഷഷ്ഠീ
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
സപ്തമീ
शोणनीये
शोणनीययोः
शोणनीयेषु
മറ്റുള്ളവ