शोण શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोणः
शोणौ
शोणाः
સંબોધન
शोण
शोणौ
शोणाः
દ્વિતીયા
शोणम्
शोणौ
शोणान्
તૃતીયા
शोणेन
शोणाभ्याम्
शोणैः
ચતુર્થી
शोणाय
शोणाभ्याम्
शोणेभ्यः
પંચમી
शोणात् / शोणाद्
शोणाभ्याम्
शोणेभ्यः
ષષ્ઠી
शोणस्य
शोणयोः
शोणानाम्
સપ્તમી
शोणे
शोणयोः
शोणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शोणः
शोणौ
शोणाः
સંબોધન
शोण
शोणौ
शोणाः
દ્વિતીયા
शोणम्
शोणौ
शोणान्
તૃતીયા
शोणेन
शोणाभ्याम्
शोणैः
ચતુર્થી
शोणाय
शोणाभ्याम्
शोणेभ्यः
પંચમી
शोणात् / शोणाद्
शोणाभ्याम्
शोणेभ्यः
ષષ્ઠી
शोणस्य
शोणयोः
शोणानाम्
સપ્તમી
शोणे
शोणयोः
शोणेषु


અન્ય