शोठयितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शोठयितव्यः
शोठयितव्यौ
शोठयितव्याः
સંબોધન
शोठयितव्य
शोठयितव्यौ
शोठयितव्याः
દ્વિતીયા
शोठयितव्यम्
शोठयितव्यौ
शोठयितव्यान्
તૃતીયા
शोठयितव्येन
शोठयितव्याभ्याम्
शोठयितव्यैः
ચતુર્થી
शोठयितव्याय
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
પંચમી
शोठयितव्यात् / शोठयितव्याद्
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
ષષ્ઠી
शोठयितव्यस्य
शोठयितव्ययोः
शोठयितव्यानाम्
સપ્તમી
शोठयितव्ये
शोठयितव्ययोः
शोठयितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
शोठयितव्यः
शोठयितव्यौ
शोठयितव्याः
સંબોધન
शोठयितव्य
शोठयितव्यौ
शोठयितव्याः
દ્વિતીયા
शोठयितव्यम्
शोठयितव्यौ
शोठयितव्यान्
તૃતીયા
शोठयितव्येन
शोठयितव्याभ्याम्
शोठयितव्यैः
ચતુર્થી
शोठयितव्याय
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
પંચમી
शोठयितव्यात् / शोठयितव्याद्
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
ષષ્ઠી
शोठयितव्यस्य
शोठयितव्ययोः
शोठयितव्यानाम्
સપ્તમી
शोठयितव्ये
शोठयितव्ययोः
शोठयितव्येषु
અન્ય