शोचनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शोचनीयः
शोचनीयौ
शोचनीयाः
സംബോധന
शोचनीय
शोचनीयौ
शोचनीयाः
ദ്വിതീയാ
शोचनीयम्
शोचनीयौ
शोचनीयान्
തൃതീയാ
शोचनीयेन
शोचनीयाभ्याम्
शोचनीयैः
ചതുർഥീ
शोचनीयाय
शोचनीयाभ्याम्
शोचनीयेभ्यः
പഞ്ചമീ
शोचनीयात् / शोचनीयाद्
शोचनीयाभ्याम्
शोचनीयेभ्यः
ഷഷ്ഠീ
शोचनीयस्य
शोचनीययोः
शोचनीयानाम्
സപ്തമീ
शोचनीये
शोचनीययोः
शोचनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शोचनीयः
शोचनीयौ
शोचनीयाः
സംബോധന
शोचनीय
शोचनीयौ
शोचनीयाः
ദ്വിതീയാ
शोचनीयम्
शोचनीयौ
शोचनीयान्
തൃതീയാ
शोचनीयेन
शोचनीयाभ्याम्
शोचनीयैः
ചതുർഥീ
शोचनीयाय
शोचनीयाभ्याम्
शोचनीयेभ्यः
പഞ്ചമീ
शोचनीयात् / शोचनीयाद्
शोचनीयाभ्याम्
शोचनीयेभ्यः
ഷഷ്ഠീ
शोचनीयस्य
शोचनीययोः
शोचनीयानाम्
സപ്തമീ
शोचनीये
शोचनीययोः
शोचनीयेषु


മറ്റുള്ളവ