शोकिता ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शोकिता
शोकिते
शोकिताः
സംബോധന
शोकिते
शोकिते
शोकिताः
ദ്വിതീയാ
शोकिताम्
शोकिते
शोकिताः
തൃതീയാ
शोकितया
शोकिताभ्याम्
शोकिताभिः
ചതുർഥീ
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
പഞ്ചമീ
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
ഷഷ്ഠീ
शोकितायाः
शोकितयोः
शोकितानाम्
സപ്തമീ
शोकितायाम्
शोकितयोः
शोकितासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शोकिता
शोकिते
शोकिताः
സംബോധന
शोकिते
शोकिते
शोकिताः
ദ്വിതീയാ
शोकिताम्
शोकिते
शोकिताः
തൃതീയാ
शोकितया
शोकिताभ्याम्
शोकिताभिः
ചതുർഥീ
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
പഞ്ചമീ
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
ഷഷ്ഠീ
शोकितायाः
शोकितयोः
शोकितानाम्
സപ്തമീ
शोकितायाम्
शोकितयोः
शोकितासु


മറ്റുള്ളവ