शैहरेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शैहरेयः
शैहरेयौ
शैहरेयाः
સંબોધન
शैहरेय
शैहरेयौ
शैहरेयाः
દ્વિતીયા
शैहरेयम्
शैहरेयौ
शैहरेयान्
તૃતીયા
शैहरेयेण
शैहरेयाभ्याम्
शैहरेयैः
ચતુર્થી
शैहरेयाय
शैहरेयाभ्याम्
शैहरेयेभ्यः
પંચમી
शैहरेयात् / शैहरेयाद्
शैहरेयाभ्याम्
शैहरेयेभ्यः
ષષ્ઠી
शैहरेयस्य
शैहरेययोः
शैहरेयाणाम्
સપ્તમી
शैहरेये
शैहरेययोः
शैहरेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शैहरेयः
शैहरेयौ
शैहरेयाः
સંબોધન
शैहरेय
शैहरेयौ
शैहरेयाः
દ્વિતીયા
शैहरेयम्
शैहरेयौ
शैहरेयान्
તૃતીયા
शैहरेयेण
शैहरेयाभ्याम्
शैहरेयैः
ચતુર્થી
शैहरेयाय
शैहरेयाभ्याम्
शैहरेयेभ्यः
પંચમી
शैहरेयात् / शैहरेयाद्
शैहरेयाभ्याम्
शैहरेयेभ्यः
ષષ્ઠી
शैहरेयस्य
शैहरेययोः
शैहरेयाणाम्
સપ્તમી
शैहरेये
शैहरेययोः
शैहरेयेषु


અન્ય