शैशव શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शैशवः
शैशवौ
शैशवाः
સંબોધન
शैशव
शैशवौ
शैशवाः
દ્વિતીયા
शैशवम्
शैशवौ
शैशवान्
તૃતીયા
शैशवेन
शैशवाभ्याम्
शैशवैः
ચતુર્થી
शैशवाय
शैशवाभ्याम्
शैशवेभ्यः
પંચમી
शैशवात् / शैशवाद्
शैशवाभ्याम्
शैशवेभ्यः
ષષ્ઠી
शैशवस्य
शैशवयोः
शैशवानाम्
સપ્તમી
शैशवे
शैशवयोः
शैशवेषु
એક.
દ્વિ
બહુ.
પ્રથમા
शैशवः
शैशवौ
शैशवाः
સંબોધન
शैशव
शैशवौ
शैशवाः
દ્વિતીયા
शैशवम्
शैशवौ
शैशवान्
તૃતીયા
शैशवेन
शैशवाभ्याम्
शैशवैः
ચતુર્થી
शैशवाय
शैशवाभ्याम्
शैशवेभ्यः
પંચમી
शैशवात् / शैशवाद्
शैशवाभ्याम्
शैशवेभ्यः
ષષ્ઠી
शैशवस्य
शैशवयोः
शैशवानाम्
સપ્તમી
शैशवे
शैशवयोः
शैशवेषु
અન્ય