शूर्प ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शूर्पम्
शूर्पे
शूर्पाणि
സംബോധന
शूर्प
शूर्पे
शूर्पाणि
ദ്വിതീയാ
शूर्पम्
शूर्पे
शूर्पाणि
തൃതീയാ
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ചതുർഥീ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
പഞ്ചമീ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ഷഷ്ഠീ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
സപ്തമീ
शूर्पे
शूर्पयोः
शूर्पेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शूर्पम्
शूर्पे
शूर्पाणि
സംബോധന
शूर्प
शूर्पे
शूर्पाणि
ദ്വിതീയാ
शूर्पम्
शूर्पे
शूर्पाणि
തൃതീയാ
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ചതുർഥീ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
പഞ്ചമീ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ഷഷ്ഠീ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
സപ്തമീ
शूर्पे
शूर्पयोः
शूर्पेषु


മറ്റുള്ളവ