शूर्प શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शूर्पम्
शूर्पे
शूर्पाणि
સંબોધન
शूर्प
शूर्पे
शूर्पाणि
દ્વિતીયા
शूर्पम्
शूर्पे
शूर्पाणि
તૃતીયા
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ચતુર્થી
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
પંચમી
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ષષ્ઠી
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
સપ્તમી
शूर्पे
शूर्पयोः
शूर्पेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शूर्पम्
शूर्पे
शूर्पाणि
સંબોધન
शूर्प
शूर्पे
शूर्पाणि
દ્વિતીયા
शूर्पम्
शूर्पे
शूर्पाणि
તૃતીયા
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
ચતુર્થી
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
પંચમી
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ષષ્ઠી
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
સપ્તમી
शूर्पे
शूर्पयोः
शूर्पेषु


અન્ય