शुकी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शुकी
शुक्यौ
शुक्यः
സംബോധന
शुकि
शुक्यौ
शुक्यः
ദ്വിതീയാ
शुकीम्
शुक्यौ
शुकीः
തൃതീയാ
शुक्या
शुकीभ्याम्
शुकीभिः
ചതുർഥീ
शुक्यै
शुकीभ्याम्
शुकीभ्यः
പഞ്ചമീ
शुक्याः
शुकीभ्याम्
शुकीभ्यः
ഷഷ്ഠീ
शुक्याः
शुक्योः
शुकीनाम्
സപ്തമീ
शुक्याम्
शुक्योः
शुकीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शुकी
शुक्यौ
शुक्यः
സംബോധന
शुकि
शुक्यौ
शुक्यः
ദ്വിതീയാ
शुकीम्
शुक्यौ
शुकीः
തൃതീയാ
शुक्या
शुकीभ्याम्
शुकीभिः
ചതുർഥീ
शुक्यै
शुकीभ्याम्
शुकीभ्यः
പഞ്ചമീ
शुक्याः
शुकीभ्याम्
शुकीभ्यः
ഷഷ്ഠീ
शुक्याः
शुक्योः
शुकीनाम्
സപ്തമീ
शुक्याम्
शुक्योः
शुकीषु


മറ്റുള്ളവ