शुक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शुकम्
शुके
शुकानि
સંબોધન
शुक
शुके
शुकानि
દ્વિતીયા
शुकम्
शुके
शुकानि
તૃતીયા
शुकेन
शुकाभ्याम्
शुकैः
ચતુર્થી
शुकाय
शुकाभ्याम्
शुकेभ्यः
પંચમી
शुकात् / शुकाद्
शुकाभ्याम्
शुकेभ्यः
ષષ્ઠી
शुकस्य
शुकयोः
शुकानाम्
સપ્તમી
शुके
शुकयोः
शुकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शुकम्
शुके
शुकानि
સંબોધન
शुक
शुके
शुकानि
દ્વિતીયા
शुकम्
शुके
शुकानि
તૃતીયા
शुकेन
शुकाभ्याम्
शुकैः
ચતુર્થી
शुकाय
शुकाभ्याम्
शुकेभ्यः
પંચમી
शुकात् / शुकाद्
शुकाभ्याम्
शुकेभ्यः
ષષ્ઠી
शुकस्य
शुकयोः
शुकानाम्
સપ્તમી
शुके
शुकयोः
शुकेषु


અન્ય