शीलिन् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शीलि
शीलिनी
शीलीनि
સંબોધન
शीलि / शीलिन्
शीलिनी
शीलीनि
દ્વિતીયા
शीलि
शीलिनी
शीलीनि
તૃતીયા
शीलिना
शीलिभ्याम्
शीलिभिः
ચતુર્થી
शीलिने
शीलिभ्याम्
शीलिभ्यः
પંચમી
शीलिनः
शीलिभ्याम्
शीलिभ्यः
ષષ્ઠી
शीलिनः
शीलिनोः
शीलिनाम्
સપ્તમી
शीलिनि
शीलिनोः
शीलिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शीलि
शीलिनी
शीलीनि
સંબોધન
शीलि / शीलिन्
शीलिनी
शीलीनि
દ્વિતીયા
शीलि
शीलिनी
शीलीनि
તૃતીયા
शीलिना
शीलिभ्याम्
शीलिभिः
ચતુર્થી
शीलिने
शीलिभ्याम्
शीलिभ्यः
પંચમી
शीलिनः
शीलिभ्याम्
शीलिभ्यः
ષષ્ઠી
शीलिनः
शीलिनोः
शीलिनाम्
સપ્તમી
शीलिनि
शीलिनोः
शीलिषु


અન્ય