शीघ्र શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शीघ्रः
शीघ्रौ
शीघ्राः
સંબોધન
शीघ्र
शीघ्रौ
शीघ्राः
દ્વિતીયા
शीघ्रम्
शीघ्रौ
शीघ्रान्
તૃતીયા
शीघ्रेण
शीघ्राभ्याम्
शीघ्रैः
ચતુર્થી
शीघ्राय
शीघ्राभ्याम्
शीघ्रेभ्यः
પંચમી
शीघ्रात् / शीघ्राद्
शीघ्राभ्याम्
शीघ्रेभ्यः
ષષ્ઠી
शीघ्रस्य
शीघ्रयोः
शीघ्राणाम्
સપ્તમી
शीघ्रे
शीघ्रयोः
शीघ्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शीघ्रः
शीघ्रौ
शीघ्राः
સંબોધન
शीघ्र
शीघ्रौ
शीघ्राः
દ્વિતીયા
शीघ्रम्
शीघ्रौ
शीघ्रान्
તૃતીયા
शीघ्रेण
शीघ्राभ्याम्
शीघ्रैः
ચતુર્થી
शीघ्राय
शीघ्राभ्याम्
शीघ्रेभ्यः
પંચમી
शीघ्रात् / शीघ्राद्
शीघ्राभ्याम्
शीघ्रेभ्यः
ષષ્ઠી
शीघ्रस्य
शीघ्रयोः
शीघ्राणाम्
સપ્તમી
शीघ्रे
शीघ्रयोः
शीघ्रेषु


અન્ય