शिष्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शिष्यः
शिष्यौ
शिष्याः
સંબોધન
शिष्य
शिष्यौ
शिष्याः
દ્વિતીયા
शिष्यम्
शिष्यौ
शिष्यान्
તૃતીયા
शिष्येण
शिष्याभ्याम्
शिष्यैः
ચતુર્થી
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
પંચમી
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
ષષ્ઠી
शिष्यस्य
शिष्ययोः
शिष्याणाम्
સપ્તમી
शिष्ये
शिष्ययोः
शिष्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शिष्यः
शिष्यौ
शिष्याः
સંબોધન
शिष्य
शिष्यौ
शिष्याः
દ્વિતીયા
शिष्यम्
शिष्यौ
शिष्यान्
તૃતીયા
शिष्येण
शिष्याभ्याम्
शिष्यैः
ચતુર્થી
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
પંચમી
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
ષષ્ઠી
शिष्यस्य
शिष्ययोः
शिष्याणाम्
સપ્તમી
शिष्ये
शिष्ययोः
शिष्येषु


અન્ય