शिङ्घन ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
സംബോധന
शिङ्घन
शिङ्घने
शिङ्घनानि
ദ്വിതീയാ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
തൃതീയാ
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
ചതുർഥീ
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
പഞ്ചമീ
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ഷഷ്ഠീ
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
സപ്തമീ
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
സംബോധന
शिङ्घन
शिङ्घने
शिङ्घनानि
ദ്വിതീയാ
शिङ्घनम्
शिङ्घने
शिङ्घनानि
തൃതീയാ
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
ചതുർഥീ
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
പഞ്ചമീ
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ഷഷ്ഠീ
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
സപ്തമീ
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु