शिङ्घन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शिङ्घनम्
शिङ्घने
शिङ्घनानि
સંબોધન
शिङ्घन
शिङ्घने
शिङ्घनानि
દ્વિતીયા
शिङ्घनम्
शिङ्घने
शिङ्घनानि
તૃતીયા
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
ચતુર્થી
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
પંચમી
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ષષ્ઠી
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
સપ્તમી
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शिङ्घनम्
शिङ्घने
शिङ्घनानि
સંબોધન
शिङ्घन
शिङ्घने
शिङ्घनानि
દ્વિતીયા
शिङ्घनम्
शिङ्घने
शिङ्घनानि
તૃતીયા
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
ચતુર્થી
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
પંચમી
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
ષષ્ઠી
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
સપ્તમી
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु