शार्ङ्गिन् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शार्ङ्गी
शार्ङ्गिणौ
शार्ङ्गिणः
સંબોધન
शार्ङ्गिन्
शार्ङ्गिणौ
शार्ङ्गिणः
દ્વિતીયા
शार्ङ्गिणम्
शार्ङ्गिणौ
शार्ङ्गिणः
તૃતીયા
शार्ङ्गिणा
शार्ङ्गिभ्याम्
शार्ङ्गिभिः
ચતુર્થી
शार्ङ्गिणे
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
પંચમી
शार्ङ्गिणः
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
ષષ્ઠી
शार्ङ्गिणः
शार्ङ्गिणोः
शार्ङ्गिणाम्
સપ્તમી
शार्ङ्गिणि
शार्ङ्गिणोः
शार्ङ्गिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शार्ङ्गी
शार्ङ्गिणौ
शार्ङ्गिणः
સંબોધન
शार्ङ्गिन्
शार्ङ्गिणौ
शार्ङ्गिणः
દ્વિતીયા
शार्ङ्गिणम्
शार्ङ्गिणौ
शार्ङ्गिणः
તૃતીયા
शार्ङ्गिणा
शार्ङ्गिभ्याम्
शार्ङ्गिभिः
ચતુર્થી
शार्ङ्गिणे
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
પંચમી
शार्ङ्गिणः
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
ષષ્ઠી
शार्ङ्गिणः
शार्ङ्गिणोः
शार्ङ्गिणाम्
સપ્તમી
शार्ङ्गिणि
शार्ङ्गिणोः
शार्ङ्गिषु